B 389-67 Vakratuṇḍāṣṭaka

Manuscript culture infobox

Filmed in: B 389/67
Title: Vakratuṇḍāṣṭaka
Dimensions: 12.8 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2446
Remarks:


Reel No. B 389/67

Inventory No. 105331

Title Vakratuṇḍāṣṭaka

Remarks

Author Vedavyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 12.5 x 8.0 cm

Binding Hole(s)

Folios 3

Lines per Page 9


Foliation figures on the verso under the abbreviation.ga.


Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2446

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

gaṇapati parivāraṃ cārūkeyūrahāraṃ

girivaradharasāraṃ yoginīcakradhāraṃ ||

bhajalaparivāraṃ duḥkhadāridrahāraṃ

gaṇapatim abhivaṃde vakratuṃḍāvatāraṃ || 1 ||


akhilamalavināsaṃ pāṇinātaṃsupāśaṃ

kanakagirinivāśaṃ sūryakoṭiprakāśaṃ ||

bhajatu bhavavināśaṃ lālatītīravāśaṃ

gaṇapatimabhivaṃde mānase rājahaṃsaṃ || 2 || (fol. 1r1–2r2)


«End»

kalpadrumāvasthitakāmadhenuṃ

ciṃtāmaṇir dakṣiṇapāṇisuṃḍaṃ ||

vibhrāṇamatyadbhutaciṃtyarūpaṃ

naḥ pūjayet tasya samastasiddhiḥ || 8 ||


vyāsāṣṭakam idaṃ puṇyaṃ

trisandhyaṃ śraddhayānvitaḥ |

paṭhanāt duḥkhanāśāya

vidyāśriyam avāpnuyāt || 9 || (fol. 2v10–3r7)


«Colophon»


iti śrīvedavyāsenaviracitaṃ vakratuṃḍāṣṭkaṃ saṃpūrṇam ||


kṛṣṇarāma || śrīkṛṣṇarāmacandrāya namaḥ || (fol. 3r7–3v1)



Microfilm Details

Reel No. B 389/67


Date of Filming


Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 13-08-2014 Bibliography