B 389-67 Vakratuṇḍāṣṭaka
Manuscript culture infobox
Filmed in: B 389/67
Title: Vakratuṇḍāṣṭaka
Dimensions: 12.8 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2446
Remarks:
Reel No. B 389/67
Inventory No. 105331
Title Vakratuṇḍāṣṭaka
Remarks
Author Vedavyāsa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State Complete
Size 12.5 x 8.0 cm
Binding Hole(s)
Folios 3
Lines per Page 9
Foliation figures on the verso under the abbreviation.ga.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2446
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
gaṇapati parivāraṃ cārūkeyūrahāraṃ
girivaradharasāraṃ yoginīcakradhāraṃ ||
bhajalaparivāraṃ duḥkhadāridrahāraṃ
gaṇapatim abhivaṃde vakratuṃḍāvatāraṃ || 1 ||
akhilamalavināsaṃ pāṇinātaṃsupāśaṃ
kanakagirinivāśaṃ sūryakoṭiprakāśaṃ ||
bhajatu bhavavināśaṃ lālatītīravāśaṃ
gaṇapatimabhivaṃde mānase rājahaṃsaṃ || 2 || (fol. 1r1–2r2)
«End»
kalpadrumāvasthitakāmadhenuṃ
ciṃtāmaṇir dakṣiṇapāṇisuṃḍaṃ ||
vibhrāṇamatyadbhutaciṃtyarūpaṃ
naḥ pūjayet tasya samastasiddhiḥ || 8 ||
vyāsāṣṭakam idaṃ puṇyaṃ
trisandhyaṃ śraddhayānvitaḥ |
paṭhanāt duḥkhanāśāya
vidyāśriyam avāpnuyāt || 9 || (fol. 2v10–3r7)
«Colophon»
iti śrīvedavyāsenaviracitaṃ vakratuṃḍāṣṭkaṃ saṃpūrṇam ||
kṛṣṇarāma || śrīkṛṣṇarāmacandrāya namaḥ || (fol. 3r7–3v1)
Microfilm Details
Reel No. B 389/67
Date of Filming
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 13-08-2014 Bibliography